B 437-13 Naipālavarṣakriyāsaṃgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 437/13
Title: Naipālavarṣakriyāsaṃgraha
Dimensions: 20.8 x 16.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/988
Remarks:
Reel No. B 437-13 Inventory No. 45144
Title Naipālavarṣakriyāsaṃgraha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.8 x 16.7 cm
exposures:18
Lines per Folio 19
Illustrations charts on exp 17
Scribe Śrīkaṇṭhānandopādhyāya
Place of Deposit NAK
Accession No. 4/988
Manuscript Features
On the cover-leaf that is a modern copy is given the title nānāgraṃthasamuccaye saṃgṛhītavarṣakriyāpustakaṃ
the verso of the cover-leaf is empty.
On exp. 17 is given the metric conversion chart.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha varṣakriyā ||
buddhidāṃ śāradāṃ devīṃ pustavīṇāmdharāṃ parāṃ
varadābhayaśobhādyāṃ vande tāṃ karuṇāmayīm
taṃtraṃ śrutiṃ ca paurāṇaṃ varṣakriyādikaṃ tathā
bauddhagranthapramāṇaṃ ca dṛṣṭvā granthaṃ tanomy ahaṃ ||
atha catyakṛtyaṃ (gārgye) vāsantīyamahāpūjāṃ śāradīyavad ācaret tatphalaṃ nāśvameghasya phalaṃ prāpnoti (exp. 3b1–7)
End
aśvadhāvanakaṃ kuryād dhātrī karoti mānavāḥ ||
śatrunāśaṃ mahāpuṇyaṃ aśvapracaraṇena tu ||
prakṣepanaṃ ca sindūraṃ vyādhiduḥkhanivāraṇaṃ ||
saṃvatsaraṃ śubhaṃ proktaṃ śivasya vacanaṃ yathā ||
śrīkaṇṭhānanda⟨ṃ⟩vipreṇa naipālasya kriyāmataṃ ||
saṃkṣepenaiva kathitaṃ likānāṃ hitakāmyayā || || (exp. 16b3–8)
Colophon
iti śrīśrīkaṇṭhānaṃdopādhyāyaviracite naipālavarṣakriyāsaṃgraha[ṃ] samāptam
śubhaṃ(exp. 16b7–9
Microfilm Details
Reel No. B 437/13
Date of Filming 02-04-1973
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 27-04-2009
Bibliography