B 437-13 Naipālavarṣakriyāsaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 437/13
Title: Naipālavarṣakriyāsaṃgraha
Dimensions: 20.8 x 16.7 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/988
Remarks:


Reel No. B 437-13 Inventory No. 45144

Title Naipālavarṣakriyāsaṃgraha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.8 x 16.7 cm

exposures:18

Lines per Folio 19

Illustrations charts on exp 17

Scribe Śrīkaṇṭhānandopādhyāya

Place of Deposit NAK

Accession No. 4/988

Manuscript Features

On the cover-leaf that is a modern copy is given the title nānāgraṃthasamuccaye saṃgṛhītavarṣakriyāpustakaṃ

the verso of the cover-leaf is empty.

On exp. 17 is given the metric conversion chart.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha varṣakriyā ||

buddhidāṃ śāradāṃ devīṃ pustavīṇāmdharāṃ parāṃ

varadābhayaśobhādyāṃ vande tāṃ karuṇāmayīm

taṃtraṃ śrutiṃ ca paurāṇaṃ varṣakriyādikaṃ tathā

bauddhagranthapramāṇaṃ ca dṛṣṭvā granthaṃ tanomy ahaṃ ||

atha catyakṛtyaṃ (gārgye) vāsantīyamahāpūjāṃ śāradīyavad ācaret tatphalaṃ nāśvameghasya phalaṃ prāpnoti  (exp. 3b1–7)

End

aśvadhāvanakaṃ kuryād dhātrī karoti mānavāḥ ||

śatrunāśaṃ mahāpuṇyaṃ aśvapracaraṇena tu ||

prakṣepanaṃ ca sindūraṃ vyādhiduḥkhanivāraṇaṃ ||

saṃvatsaraṃ śubhaṃ proktaṃ śivasya vacanaṃ yathā ||

śrīkaṇṭhānanda⟨ṃ⟩vipreṇa naipālasya kriyāmataṃ ||

saṃkṣepenaiva kathitaṃ likānāṃ hitakāmyayā || || (exp. 16b3–8)

Colophon

iti śrīśrīkaṇṭhānaṃdopādhyāyaviracite naipālavarṣakriyāsaṃgraha[ṃ] samāptam

śubhaṃ(exp. 16b7–9

Microfilm Details

Reel No. B 437/13

Date of Filming 02-04-1973

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 27-04-2009

Bibliography